Aller au contenu principal





Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)







Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)







Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)







Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)







Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)



अर्थव्यवस्थायाः आकारानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च


अर्थव्यवस्थायाः आकारानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च


एतानि भारतीयराज्यानां केन्द्रशासितप्रदेशानां च सूचीः तेषां शाब्द सकलराज्यकीयउत्पादः (nominal GSDP) अनुसारं । सकलराज्यकीयउत्पादः (GSDP) प्रत्येक राज्यम् वा केन्द्रशासितप्रदेशम् अन्तः उद्योगैः योजितस्य सर्वस्य मूल्यस्य योगः अस्ति, सकलराष्ट्रियउत्पादः (GDP)-इत्यस्य प्रतिरूपरूपेण कार्यं करोति च ।

भारतदेशे सकलराष्ट्रियउत्पादस्य २१% भागः सर्वकारस्य, कृषिः २१%, निगमक्षेत्रस्य १२% भागः अस्ति । शेषं जीडीपी-इत्यस्य ४८% भागः लघुस्वामित्वात्, साझेदारीनिगमात्, असंगठितक्षेत्रेभ्यः, गृहेभ्यः च प्राप्यते ।

निम्नलिखित सूची नवीनतम उपलब्ध वर्तमान मूल्येषु सर्वेषां भारतीयराज्यानां-केन्द्रशासितप्रदेशानां च कृते भारतीयरूप्यकलक्षैः-वा-कोटिलक्षैः GSDP आँकडानि ददाति ।

सूची

तस्मिन् एव वित्तवर्षे उपर्युक्तराज्यानां GDSP समीपस्थदेशस्य GDP इत्यनेन सह तुलना क्रियते (2019-20 2019 सह, 2020-21 2020 सह)।

सम्बद्धाः लेखाः

  • जनसङ्ख्यानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च
  • क्षेत्रफलानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च
  • भारतस्य बहुजनसङ्ख्यायुक्तानां नगराणां सूची
  • भारतस्य राज्यानि
  • भारतस्य केन्द्रशासितप्रदेशाः

सन्दर्भाः


Text submitted to CC-BY-SA license. Source: अर्थव्यवस्थायाः आकारानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च by Wikipedia (Historical)







Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)







Text submitted to CC-BY-SA license. Source: by Wikipedia (Historical)